Declension table of ?sambādhaka

Deva

MasculineSingularDualPlural
Nominativesambādhakaḥ sambādhakau sambādhakāḥ
Vocativesambādhaka sambādhakau sambādhakāḥ
Accusativesambādhakam sambādhakau sambādhakān
Instrumentalsambādhakena sambādhakābhyām sambādhakaiḥ sambādhakebhiḥ
Dativesambādhakāya sambādhakābhyām sambādhakebhyaḥ
Ablativesambādhakāt sambādhakābhyām sambādhakebhyaḥ
Genitivesambādhakasya sambādhakayoḥ sambādhakānām
Locativesambādhake sambādhakayoḥ sambādhakeṣu

Compound sambādhaka -

Adverb -sambādhakam -sambādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria