Declension table of ?sambṛṃhaṇa

Deva

NeuterSingularDualPlural
Nominativesambṛṃhaṇam sambṛṃhaṇe sambṛṃhaṇāni
Vocativesambṛṃhaṇa sambṛṃhaṇe sambṛṃhaṇāni
Accusativesambṛṃhaṇam sambṛṃhaṇe sambṛṃhaṇāni
Instrumentalsambṛṃhaṇena sambṛṃhaṇābhyām sambṛṃhaṇaiḥ
Dativesambṛṃhaṇāya sambṛṃhaṇābhyām sambṛṃhaṇebhyaḥ
Ablativesambṛṃhaṇāt sambṛṃhaṇābhyām sambṛṃhaṇebhyaḥ
Genitivesambṛṃhaṇasya sambṛṃhaṇayoḥ sambṛṃhaṇānām
Locativesambṛṃhaṇe sambṛṃhaṇayoḥ sambṛṃhaṇeṣu

Compound sambṛṃhaṇa -

Adverb -sambṛṃhaṇam -sambṛṃhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria