Declension table of ?samaśreṇigata

Deva

NeuterSingularDualPlural
Nominativesamaśreṇigatam samaśreṇigate samaśreṇigatāni
Vocativesamaśreṇigata samaśreṇigate samaśreṇigatāni
Accusativesamaśreṇigatam samaśreṇigate samaśreṇigatāni
Instrumentalsamaśreṇigatena samaśreṇigatābhyām samaśreṇigataiḥ
Dativesamaśreṇigatāya samaśreṇigatābhyām samaśreṇigatebhyaḥ
Ablativesamaśreṇigatāt samaśreṇigatābhyām samaśreṇigatebhyaḥ
Genitivesamaśreṇigatasya samaśreṇigatayoḥ samaśreṇigatānām
Locativesamaśreṇigate samaśreṇigatayoḥ samaśreṇigateṣu

Compound samaśreṇigata -

Adverb -samaśreṇigatam -samaśreṇigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria