Declension table of ?samaśreṇigata

Deva

MasculineSingularDualPlural
Nominativesamaśreṇigataḥ samaśreṇigatau samaśreṇigatāḥ
Vocativesamaśreṇigata samaśreṇigatau samaśreṇigatāḥ
Accusativesamaśreṇigatam samaśreṇigatau samaśreṇigatān
Instrumentalsamaśreṇigatena samaśreṇigatābhyām samaśreṇigataiḥ samaśreṇigatebhiḥ
Dativesamaśreṇigatāya samaśreṇigatābhyām samaśreṇigatebhyaḥ
Ablativesamaśreṇigatāt samaśreṇigatābhyām samaśreṇigatebhyaḥ
Genitivesamaśreṇigatasya samaśreṇigatayoḥ samaśreṇigatānām
Locativesamaśreṇigate samaśreṇigatayoḥ samaśreṇigateṣu

Compound samaśreṇigata -

Adverb -samaśreṇigatam -samaśreṇigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria