Declension table of ?samayollaṅghitatva

Deva

NeuterSingularDualPlural
Nominativesamayollaṅghitatvam samayollaṅghitatve samayollaṅghitatvāni
Vocativesamayollaṅghitatva samayollaṅghitatve samayollaṅghitatvāni
Accusativesamayollaṅghitatvam samayollaṅghitatve samayollaṅghitatvāni
Instrumentalsamayollaṅghitatvena samayollaṅghitatvābhyām samayollaṅghitatvaiḥ
Dativesamayollaṅghitatvāya samayollaṅghitatvābhyām samayollaṅghitatvebhyaḥ
Ablativesamayollaṅghitatvāt samayollaṅghitatvābhyām samayollaṅghitatvebhyaḥ
Genitivesamayollaṅghitatvasya samayollaṅghitatvayoḥ samayollaṅghitatvānām
Locativesamayollaṅghitatve samayollaṅghitatvayoḥ samayollaṅghitatveṣu

Compound samayollaṅghitatva -

Adverb -samayollaṅghitatvam -samayollaṅghitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria