Declension table of samayavyabhicārinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samayavyabhicāri | samayavyabhicāriṇī | samayavyabhicārīṇi |
Vocative | samayavyabhicārin samayavyabhicāri | samayavyabhicāriṇī | samayavyabhicārīṇi |
Accusative | samayavyabhicāri | samayavyabhicāriṇī | samayavyabhicārīṇi |
Instrumental | samayavyabhicāriṇā | samayavyabhicāribhyām | samayavyabhicāribhiḥ |
Dative | samayavyabhicāriṇe | samayavyabhicāribhyām | samayavyabhicāribhyaḥ |
Ablative | samayavyabhicāriṇaḥ | samayavyabhicāribhyām | samayavyabhicāribhyaḥ |
Genitive | samayavyabhicāriṇaḥ | samayavyabhicāriṇoḥ | samayavyabhicāriṇām |
Locative | samayavyabhicāriṇi | samayavyabhicāriṇoḥ | samayavyabhicāriṣu |