Declension table of ?samayavyabhicāriṇī

Deva

FeminineSingularDualPlural
Nominativesamayavyabhicāriṇī samayavyabhicāriṇyau samayavyabhicāriṇyaḥ
Vocativesamayavyabhicāriṇi samayavyabhicāriṇyau samayavyabhicāriṇyaḥ
Accusativesamayavyabhicāriṇīm samayavyabhicāriṇyau samayavyabhicāriṇīḥ
Instrumentalsamayavyabhicāriṇyā samayavyabhicāriṇībhyām samayavyabhicāriṇībhiḥ
Dativesamayavyabhicāriṇyai samayavyabhicāriṇībhyām samayavyabhicāriṇībhyaḥ
Ablativesamayavyabhicāriṇyāḥ samayavyabhicāriṇībhyām samayavyabhicāriṇībhyaḥ
Genitivesamayavyabhicāriṇyāḥ samayavyabhicāriṇyoḥ samayavyabhicāriṇīnām
Locativesamayavyabhicāriṇyām samayavyabhicāriṇyoḥ samayavyabhicāriṇīṣu

Compound samayavyabhicāriṇi - samayavyabhicāriṇī -

Adverb -samayavyabhicāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria