Declension table of ?samayaviparītā

Deva

FeminineSingularDualPlural
Nominativesamayaviparītā samayaviparīte samayaviparītāḥ
Vocativesamayaviparīte samayaviparīte samayaviparītāḥ
Accusativesamayaviparītām samayaviparīte samayaviparītāḥ
Instrumentalsamayaviparītayā samayaviparītābhyām samayaviparītābhiḥ
Dativesamayaviparītāyai samayaviparītābhyām samayaviparītābhyaḥ
Ablativesamayaviparītāyāḥ samayaviparītābhyām samayaviparītābhyaḥ
Genitivesamayaviparītāyāḥ samayaviparītayoḥ samayaviparītānām
Locativesamayaviparītāyām samayaviparītayoḥ samayaviparītāsu

Adverb -samayaviparītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria