Declension table of ?samayaviparīta

Deva

NeuterSingularDualPlural
Nominativesamayaviparītam samayaviparīte samayaviparītāni
Vocativesamayaviparīta samayaviparīte samayaviparītāni
Accusativesamayaviparītam samayaviparīte samayaviparītāni
Instrumentalsamayaviparītena samayaviparītābhyām samayaviparītaiḥ
Dativesamayaviparītāya samayaviparītābhyām samayaviparītebhyaḥ
Ablativesamayaviparītāt samayaviparītābhyām samayaviparītebhyaḥ
Genitivesamayaviparītasya samayaviparītayoḥ samayaviparītānām
Locativesamayaviparīte samayaviparītayoḥ samayaviparīteṣu

Compound samayaviparīta -

Adverb -samayaviparītam -samayaviparītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria