Declension table of ?samayavidhāna

Deva

NeuterSingularDualPlural
Nominativesamayavidhānam samayavidhāne samayavidhānāni
Vocativesamayavidhāna samayavidhāne samayavidhānāni
Accusativesamayavidhānam samayavidhāne samayavidhānāni
Instrumentalsamayavidhānena samayavidhānābhyām samayavidhānaiḥ
Dativesamayavidhānāya samayavidhānābhyām samayavidhānebhyaḥ
Ablativesamayavidhānāt samayavidhānābhyām samayavidhānebhyaḥ
Genitivesamayavidhānasya samayavidhānayoḥ samayavidhānānām
Locativesamayavidhāne samayavidhānayoḥ samayavidhāneṣu

Compound samayavidhāna -

Adverb -samayavidhānam -samayavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria