Declension table of ?samayasūkta

Deva

NeuterSingularDualPlural
Nominativesamayasūktam samayasūkte samayasūktāni
Vocativesamayasūkta samayasūkte samayasūktāni
Accusativesamayasūktam samayasūkte samayasūktāni
Instrumentalsamayasūktena samayasūktābhyām samayasūktaiḥ
Dativesamayasūktāya samayasūktābhyām samayasūktebhyaḥ
Ablativesamayasūktāt samayasūktābhyām samayasūktebhyaḥ
Genitivesamayasūktasya samayasūktayoḥ samayasūktānām
Locativesamayasūkte samayasūktayoḥ samayasūkteṣu

Compound samayasūkta -

Adverb -samayasūktam -samayasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria