Declension table of ?samayaparirakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesamayaparirakṣaṇam samayaparirakṣaṇe samayaparirakṣaṇāni
Vocativesamayaparirakṣaṇa samayaparirakṣaṇe samayaparirakṣaṇāni
Accusativesamayaparirakṣaṇam samayaparirakṣaṇe samayaparirakṣaṇāni
Instrumentalsamayaparirakṣaṇena samayaparirakṣaṇābhyām samayaparirakṣaṇaiḥ
Dativesamayaparirakṣaṇāya samayaparirakṣaṇābhyām samayaparirakṣaṇebhyaḥ
Ablativesamayaparirakṣaṇāt samayaparirakṣaṇābhyām samayaparirakṣaṇebhyaḥ
Genitivesamayaparirakṣaṇasya samayaparirakṣaṇayoḥ samayaparirakṣaṇānām
Locativesamayaparirakṣaṇe samayaparirakṣaṇayoḥ samayaparirakṣaṇeṣu

Compound samayaparirakṣaṇa -

Adverb -samayaparirakṣaṇam -samayaparirakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria