Declension table of samayabandhana

Deva

MasculineSingularDualPlural
Nominativesamayabandhanaḥ samayabandhanau samayabandhanāḥ
Vocativesamayabandhana samayabandhanau samayabandhanāḥ
Accusativesamayabandhanam samayabandhanau samayabandhanān
Instrumentalsamayabandhanena samayabandhanābhyām samayabandhanaiḥ
Dativesamayabandhanāya samayabandhanābhyām samayabandhanebhyaḥ
Ablativesamayabandhanāt samayabandhanābhyām samayabandhanebhyaḥ
Genitivesamayabandhanasya samayabandhanayoḥ samayabandhanānām
Locativesamayabandhane samayabandhanayoḥ samayabandhaneṣu

Compound samayabandhana -

Adverb -samayabandhanam -samayabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria