Declension table of ?samayādhyuṣita

Deva

NeuterSingularDualPlural
Nominativesamayādhyuṣitam samayādhyuṣite samayādhyuṣitāni
Vocativesamayādhyuṣita samayādhyuṣite samayādhyuṣitāni
Accusativesamayādhyuṣitam samayādhyuṣite samayādhyuṣitāni
Instrumentalsamayādhyuṣitena samayādhyuṣitābhyām samayādhyuṣitaiḥ
Dativesamayādhyuṣitāya samayādhyuṣitābhyām samayādhyuṣitebhyaḥ
Ablativesamayādhyuṣitāt samayādhyuṣitābhyām samayādhyuṣitebhyaḥ
Genitivesamayādhyuṣitasya samayādhyuṣitayoḥ samayādhyuṣitānām
Locativesamayādhyuṣite samayādhyuṣitayoḥ samayādhyuṣiteṣu

Compound samayādhyuṣita -

Adverb -samayādhyuṣitam -samayādhyuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria