Declension table of ?samayādhyuṣita

Deva

MasculineSingularDualPlural
Nominativesamayādhyuṣitaḥ samayādhyuṣitau samayādhyuṣitāḥ
Vocativesamayādhyuṣita samayādhyuṣitau samayādhyuṣitāḥ
Accusativesamayādhyuṣitam samayādhyuṣitau samayādhyuṣitān
Instrumentalsamayādhyuṣitena samayādhyuṣitābhyām samayādhyuṣitaiḥ samayādhyuṣitebhiḥ
Dativesamayādhyuṣitāya samayādhyuṣitābhyām samayādhyuṣitebhyaḥ
Ablativesamayādhyuṣitāt samayādhyuṣitābhyām samayādhyuṣitebhyaḥ
Genitivesamayādhyuṣitasya samayādhyuṣitayoḥ samayādhyuṣitānām
Locativesamayādhyuṣite samayādhyuṣitayoḥ samayādhyuṣiteṣu

Compound samayādhyuṣita -

Adverb -samayādhyuṣitam -samayādhyuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria