Declension table of ?samavibhaktāṅgā

Deva

FeminineSingularDualPlural
Nominativesamavibhaktāṅgā samavibhaktāṅge samavibhaktāṅgāḥ
Vocativesamavibhaktāṅge samavibhaktāṅge samavibhaktāṅgāḥ
Accusativesamavibhaktāṅgām samavibhaktāṅge samavibhaktāṅgāḥ
Instrumentalsamavibhaktāṅgayā samavibhaktāṅgābhyām samavibhaktāṅgābhiḥ
Dativesamavibhaktāṅgāyai samavibhaktāṅgābhyām samavibhaktāṅgābhyaḥ
Ablativesamavibhaktāṅgāyāḥ samavibhaktāṅgābhyām samavibhaktāṅgābhyaḥ
Genitivesamavibhaktāṅgāyāḥ samavibhaktāṅgayoḥ samavibhaktāṅgānām
Locativesamavibhaktāṅgāyām samavibhaktāṅgayoḥ samavibhaktāṅgāsu

Adverb -samavibhaktāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria