Declension table of ?samavibhaktāṅga

Deva

NeuterSingularDualPlural
Nominativesamavibhaktāṅgam samavibhaktāṅge samavibhaktāṅgāni
Vocativesamavibhaktāṅga samavibhaktāṅge samavibhaktāṅgāni
Accusativesamavibhaktāṅgam samavibhaktāṅge samavibhaktāṅgāni
Instrumentalsamavibhaktāṅgena samavibhaktāṅgābhyām samavibhaktāṅgaiḥ
Dativesamavibhaktāṅgāya samavibhaktāṅgābhyām samavibhaktāṅgebhyaḥ
Ablativesamavibhaktāṅgāt samavibhaktāṅgābhyām samavibhaktāṅgebhyaḥ
Genitivesamavibhaktāṅgasya samavibhaktāṅgayoḥ samavibhaktāṅgānām
Locativesamavibhaktāṅge samavibhaktāṅgayoḥ samavibhaktāṅgeṣu

Compound samavibhaktāṅga -

Adverb -samavibhaktāṅgam -samavibhaktāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria