Declension table of ?samavibhaktāṅga

Deva

MasculineSingularDualPlural
Nominativesamavibhaktāṅgaḥ samavibhaktāṅgau samavibhaktāṅgāḥ
Vocativesamavibhaktāṅga samavibhaktāṅgau samavibhaktāṅgāḥ
Accusativesamavibhaktāṅgam samavibhaktāṅgau samavibhaktāṅgān
Instrumentalsamavibhaktāṅgena samavibhaktāṅgābhyām samavibhaktāṅgaiḥ samavibhaktāṅgebhiḥ
Dativesamavibhaktāṅgāya samavibhaktāṅgābhyām samavibhaktāṅgebhyaḥ
Ablativesamavibhaktāṅgāt samavibhaktāṅgābhyām samavibhaktāṅgebhyaḥ
Genitivesamavibhaktāṅgasya samavibhaktāṅgayoḥ samavibhaktāṅgānām
Locativesamavibhaktāṅge samavibhaktāṅgayoḥ samavibhaktāṅgeṣu

Compound samavibhaktāṅga -

Adverb -samavibhaktāṅgam -samavibhaktāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria