Declension table of ?samavibhaktā

Deva

FeminineSingularDualPlural
Nominativesamavibhaktā samavibhakte samavibhaktāḥ
Vocativesamavibhakte samavibhakte samavibhaktāḥ
Accusativesamavibhaktām samavibhakte samavibhaktāḥ
Instrumentalsamavibhaktayā samavibhaktābhyām samavibhaktābhiḥ
Dativesamavibhaktāyai samavibhaktābhyām samavibhaktābhyaḥ
Ablativesamavibhaktāyāḥ samavibhaktābhyām samavibhaktābhyaḥ
Genitivesamavibhaktāyāḥ samavibhaktayoḥ samavibhaktānām
Locativesamavibhaktāyām samavibhaktayoḥ samavibhaktāsu

Adverb -samavibhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria