Declension table of ?samavibhakta

Deva

NeuterSingularDualPlural
Nominativesamavibhaktam samavibhakte samavibhaktāni
Vocativesamavibhakta samavibhakte samavibhaktāni
Accusativesamavibhaktam samavibhakte samavibhaktāni
Instrumentalsamavibhaktena samavibhaktābhyām samavibhaktaiḥ
Dativesamavibhaktāya samavibhaktābhyām samavibhaktebhyaḥ
Ablativesamavibhaktāt samavibhaktābhyām samavibhaktebhyaḥ
Genitivesamavibhaktasya samavibhaktayoḥ samavibhaktānām
Locativesamavibhakte samavibhaktayoḥ samavibhakteṣu

Compound samavibhakta -

Adverb -samavibhaktam -samavibhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria