Declension table of ?samavibhakta

Deva

MasculineSingularDualPlural
Nominativesamavibhaktaḥ samavibhaktau samavibhaktāḥ
Vocativesamavibhakta samavibhaktau samavibhaktāḥ
Accusativesamavibhaktam samavibhaktau samavibhaktān
Instrumentalsamavibhaktena samavibhaktābhyām samavibhaktaiḥ samavibhaktebhiḥ
Dativesamavibhaktāya samavibhaktābhyām samavibhaktebhyaḥ
Ablativesamavibhaktāt samavibhaktābhyām samavibhaktebhyaḥ
Genitivesamavibhaktasya samavibhaktayoḥ samavibhaktānām
Locativesamavibhakte samavibhaktayoḥ samavibhakteṣu

Compound samavibhakta -

Adverb -samavibhaktam -samavibhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria