Declension table of ?samavetatva

Deva

NeuterSingularDualPlural
Nominativesamavetatvam samavetatve samavetatvāni
Vocativesamavetatva samavetatve samavetatvāni
Accusativesamavetatvam samavetatve samavetatvāni
Instrumentalsamavetatvena samavetatvābhyām samavetatvaiḥ
Dativesamavetatvāya samavetatvābhyām samavetatvebhyaḥ
Ablativesamavetatvāt samavetatvābhyām samavetatvebhyaḥ
Genitivesamavetatvasya samavetatvayoḥ samavetatvānām
Locativesamavetatve samavetatvayoḥ samavetatveṣu

Compound samavetatva -

Adverb -samavetatvam -samavetatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria