Declension table of ?samavetārtha

Deva

NeuterSingularDualPlural
Nominativesamavetārtham samavetārthe samavetārthāni
Vocativesamavetārtha samavetārthe samavetārthāni
Accusativesamavetārtham samavetārthe samavetārthāni
Instrumentalsamavetārthena samavetārthābhyām samavetārthaiḥ
Dativesamavetārthāya samavetārthābhyām samavetārthebhyaḥ
Ablativesamavetārthāt samavetārthābhyām samavetārthebhyaḥ
Genitivesamavetārthasya samavetārthayoḥ samavetārthānām
Locativesamavetārthe samavetārthayoḥ samavetārtheṣu

Compound samavetārtha -

Adverb -samavetārtham -samavetārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria