Declension table of samavetārthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samavetārtham | samavetārthe | samavetārthāni |
Vocative | samavetārtha | samavetārthe | samavetārthāni |
Accusative | samavetārtham | samavetārthe | samavetārthāni |
Instrumental | samavetārthena | samavetārthābhyām | samavetārthaiḥ |
Dative | samavetārthāya | samavetārthābhyām | samavetārthebhyaḥ |
Ablative | samavetārthāt | samavetārthābhyām | samavetārthebhyaḥ |
Genitive | samavetārthasya | samavetārthayoḥ | samavetārthānām |
Locative | samavetārthe | samavetārthayoḥ | samavetārtheṣu |