Declension table of ?samavetārtha

Deva

MasculineSingularDualPlural
Nominativesamavetārthaḥ samavetārthau samavetārthāḥ
Vocativesamavetārtha samavetārthau samavetārthāḥ
Accusativesamavetārtham samavetārthau samavetārthān
Instrumentalsamavetārthena samavetārthābhyām samavetārthaiḥ samavetārthebhiḥ
Dativesamavetārthāya samavetārthābhyām samavetārthebhyaḥ
Ablativesamavetārthāt samavetārthābhyām samavetārthebhyaḥ
Genitivesamavetārthasya samavetārthayoḥ samavetārthānām
Locativesamavetārthe samavetārthayoḥ samavetārtheṣu

Compound samavetārtha -

Adverb -samavetārtham -samavetārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria