Declension table of ?samavetā

Deva

FeminineSingularDualPlural
Nominativesamavetā samavete samavetāḥ
Vocativesamavete samavete samavetāḥ
Accusativesamavetām samavete samavetāḥ
Instrumentalsamavetayā samavetābhyām samavetābhiḥ
Dativesamavetāyai samavetābhyām samavetābhyaḥ
Ablativesamavetāyāḥ samavetābhyām samavetābhyaḥ
Genitivesamavetāyāḥ samavetayoḥ samavetānām
Locativesamavetāyām samavetayoḥ samavetāsu

Adverb -samavetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria