Declension table of samaveta

Deva

NeuterSingularDualPlural
Nominativesamavetam samavete samavetāni
Vocativesamaveta samavete samavetāni
Accusativesamavetam samavete samavetāni
Instrumentalsamavetena samavetābhyām samavetaiḥ
Dativesamavetāya samavetābhyām samavetebhyaḥ
Ablativesamavetāt samavetābhyām samavetebhyaḥ
Genitivesamavetasya samavetayoḥ samavetānām
Locativesamavete samavetayoḥ samaveteṣu

Compound samaveta -

Adverb -samavetam -samavetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria