Declension table of ?samavegavaśa

Deva

MasculineSingularDualPlural
Nominativesamavegavaśaḥ samavegavaśau samavegavaśāḥ
Vocativesamavegavaśa samavegavaśau samavegavaśāḥ
Accusativesamavegavaśam samavegavaśau samavegavaśān
Instrumentalsamavegavaśena samavegavaśābhyām samavegavaśaiḥ samavegavaśebhiḥ
Dativesamavegavaśāya samavegavaśābhyām samavegavaśebhyaḥ
Ablativesamavegavaśāt samavegavaśābhyām samavegavaśebhyaḥ
Genitivesamavegavaśasya samavegavaśayoḥ samavegavaśānām
Locativesamavegavaśe samavegavaśayoḥ samavegavaśeṣu

Compound samavegavaśa -

Adverb -samavegavaśam -samavegavaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria