Declension table of ?samaveṣa

Deva

MasculineSingularDualPlural
Nominativesamaveṣaḥ samaveṣau samaveṣāḥ
Vocativesamaveṣa samaveṣau samaveṣāḥ
Accusativesamaveṣam samaveṣau samaveṣān
Instrumentalsamaveṣeṇa samaveṣābhyām samaveṣaiḥ samaveṣebhiḥ
Dativesamaveṣāya samaveṣābhyām samaveṣebhyaḥ
Ablativesamaveṣāt samaveṣābhyām samaveṣebhyaḥ
Genitivesamaveṣasya samaveṣayoḥ samaveṣāṇām
Locativesamaveṣe samaveṣayoḥ samaveṣeṣu

Compound samaveṣa -

Adverb -samaveṣam -samaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria