Declension table of ?samavaśyāna

Deva

NeuterSingularDualPlural
Nominativesamavaśyānam samavaśyāne samavaśyānāni
Vocativesamavaśyāna samavaśyāne samavaśyānāni
Accusativesamavaśyānam samavaśyāne samavaśyānāni
Instrumentalsamavaśyānena samavaśyānābhyām samavaśyānaiḥ
Dativesamavaśyānāya samavaśyānābhyām samavaśyānebhyaḥ
Ablativesamavaśyānāt samavaśyānābhyām samavaśyānebhyaḥ
Genitivesamavaśyānasya samavaśyānayoḥ samavaśyānānām
Locativesamavaśyāne samavaśyānayoḥ samavaśyāneṣu

Compound samavaśyāna -

Adverb -samavaśyānam -samavaśyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria