Declension table of ?samavaśeṣitā

Deva

FeminineSingularDualPlural
Nominativesamavaśeṣitā samavaśeṣite samavaśeṣitāḥ
Vocativesamavaśeṣite samavaśeṣite samavaśeṣitāḥ
Accusativesamavaśeṣitām samavaśeṣite samavaśeṣitāḥ
Instrumentalsamavaśeṣitayā samavaśeṣitābhyām samavaśeṣitābhiḥ
Dativesamavaśeṣitāyai samavaśeṣitābhyām samavaśeṣitābhyaḥ
Ablativesamavaśeṣitāyāḥ samavaśeṣitābhyām samavaśeṣitābhyaḥ
Genitivesamavaśeṣitāyāḥ samavaśeṣitayoḥ samavaśeṣitānām
Locativesamavaśeṣitāyām samavaśeṣitayoḥ samavaśeṣitāsu

Adverb -samavaśeṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria