Declension table of ?samavaśeṣita

Deva

MasculineSingularDualPlural
Nominativesamavaśeṣitaḥ samavaśeṣitau samavaśeṣitāḥ
Vocativesamavaśeṣita samavaśeṣitau samavaśeṣitāḥ
Accusativesamavaśeṣitam samavaśeṣitau samavaśeṣitān
Instrumentalsamavaśeṣitena samavaśeṣitābhyām samavaśeṣitaiḥ samavaśeṣitebhiḥ
Dativesamavaśeṣitāya samavaśeṣitābhyām samavaśeṣitebhyaḥ
Ablativesamavaśeṣitāt samavaśeṣitābhyām samavaśeṣitebhyaḥ
Genitivesamavaśeṣitasya samavaśeṣitayoḥ samavaśeṣitānām
Locativesamavaśeṣite samavaśeṣitayoḥ samavaśeṣiteṣu

Compound samavaśeṣita -

Adverb -samavaśeṣitam -samavaśeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria