Declension table of ?samavavṛttā

Deva

FeminineSingularDualPlural
Nominativesamavavṛttā samavavṛtte samavavṛttāḥ
Vocativesamavavṛtte samavavṛtte samavavṛttāḥ
Accusativesamavavṛttām samavavṛtte samavavṛttāḥ
Instrumentalsamavavṛttayā samavavṛttābhyām samavavṛttābhiḥ
Dativesamavavṛttāyai samavavṛttābhyām samavavṛttābhyaḥ
Ablativesamavavṛttāyāḥ samavavṛttābhyām samavavṛttābhyaḥ
Genitivesamavavṛttāyāḥ samavavṛttayoḥ samavavṛttānām
Locativesamavavṛttāyām samavavṛttayoḥ samavavṛttāsu

Adverb -samavavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria