Declension table of ?samavavṛtta

Deva

NeuterSingularDualPlural
Nominativesamavavṛttam samavavṛtte samavavṛttāni
Vocativesamavavṛtta samavavṛtte samavavṛttāni
Accusativesamavavṛttam samavavṛtte samavavṛttāni
Instrumentalsamavavṛttena samavavṛttābhyām samavavṛttaiḥ
Dativesamavavṛttāya samavavṛttābhyām samavavṛttebhyaḥ
Ablativesamavavṛttāt samavavṛttābhyām samavavṛttebhyaḥ
Genitivesamavavṛttasya samavavṛttayoḥ samavavṛttānām
Locativesamavavṛtte samavavṛttayoḥ samavavṛtteṣu

Compound samavavṛtta -

Adverb -samavavṛttam -samavavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria