Declension table of ?samavavṛtta

Deva

MasculineSingularDualPlural
Nominativesamavavṛttaḥ samavavṛttau samavavṛttāḥ
Vocativesamavavṛtta samavavṛttau samavavṛttāḥ
Accusativesamavavṛttam samavavṛttau samavavṛttān
Instrumentalsamavavṛttena samavavṛttābhyām samavavṛttaiḥ samavavṛttebhiḥ
Dativesamavavṛttāya samavavṛttābhyām samavavṛttebhyaḥ
Ablativesamavavṛttāt samavavṛttābhyām samavavṛttebhyaḥ
Genitivesamavavṛttasya samavavṛttayoḥ samavavṛttānām
Locativesamavavṛtte samavavṛttayoḥ samavavṛtteṣu

Compound samavavṛtta -

Adverb -samavavṛttam -samavavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria