Declension table of ?samavattadhānī

Deva

FeminineSingularDualPlural
Nominativesamavattadhānī samavattadhānyau samavattadhānyaḥ
Vocativesamavattadhāni samavattadhānyau samavattadhānyaḥ
Accusativesamavattadhānīm samavattadhānyau samavattadhānīḥ
Instrumentalsamavattadhānyā samavattadhānībhyām samavattadhānībhiḥ
Dativesamavattadhānyai samavattadhānībhyām samavattadhānībhyaḥ
Ablativesamavattadhānyāḥ samavattadhānībhyām samavattadhānībhyaḥ
Genitivesamavattadhānyāḥ samavattadhānyoḥ samavattadhānīnām
Locativesamavattadhānyām samavattadhānyoḥ samavattadhānīṣu

Compound samavattadhāni - samavattadhānī -

Adverb -samavattadhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria