Declension table of ?samavattadhānā

Deva

FeminineSingularDualPlural
Nominativesamavattadhānā samavattadhāne samavattadhānāḥ
Vocativesamavattadhāne samavattadhāne samavattadhānāḥ
Accusativesamavattadhānām samavattadhāne samavattadhānāḥ
Instrumentalsamavattadhānayā samavattadhānābhyām samavattadhānābhiḥ
Dativesamavattadhānāyai samavattadhānābhyām samavattadhānābhyaḥ
Ablativesamavattadhānāyāḥ samavattadhānābhyām samavattadhānābhyaḥ
Genitivesamavattadhānāyāḥ samavattadhānayoḥ samavattadhānānām
Locativesamavattadhānāyām samavattadhānayoḥ samavattadhānāsu

Adverb -samavattadhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria