Declension table of ?samavattadhāna

Deva

NeuterSingularDualPlural
Nominativesamavattadhānam samavattadhāne samavattadhānāni
Vocativesamavattadhāna samavattadhāne samavattadhānāni
Accusativesamavattadhānam samavattadhāne samavattadhānāni
Instrumentalsamavattadhānena samavattadhānābhyām samavattadhānaiḥ
Dativesamavattadhānāya samavattadhānābhyām samavattadhānebhyaḥ
Ablativesamavattadhānāt samavattadhānābhyām samavattadhānebhyaḥ
Genitivesamavattadhānasya samavattadhānayoḥ samavattadhānānām
Locativesamavattadhāne samavattadhānayoḥ samavattadhāneṣu

Compound samavattadhāna -

Adverb -samavattadhānam -samavattadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria