Declension table of ?samavasthitā

Deva

FeminineSingularDualPlural
Nominativesamavasthitā samavasthite samavasthitāḥ
Vocativesamavasthite samavasthite samavasthitāḥ
Accusativesamavasthitām samavasthite samavasthitāḥ
Instrumentalsamavasthitayā samavasthitābhyām samavasthitābhiḥ
Dativesamavasthitāyai samavasthitābhyām samavasthitābhyaḥ
Ablativesamavasthitāyāḥ samavasthitābhyām samavasthitābhyaḥ
Genitivesamavasthitāyāḥ samavasthitayoḥ samavasthitānām
Locativesamavasthitāyām samavasthitayoḥ samavasthitāsu

Adverb -samavasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria