Declension table of ?samavasthāpita

Deva

NeuterSingularDualPlural
Nominativesamavasthāpitam samavasthāpite samavasthāpitāni
Vocativesamavasthāpita samavasthāpite samavasthāpitāni
Accusativesamavasthāpitam samavasthāpite samavasthāpitāni
Instrumentalsamavasthāpitena samavasthāpitābhyām samavasthāpitaiḥ
Dativesamavasthāpitāya samavasthāpitābhyām samavasthāpitebhyaḥ
Ablativesamavasthāpitāt samavasthāpitābhyām samavasthāpitebhyaḥ
Genitivesamavasthāpitasya samavasthāpitayoḥ samavasthāpitānām
Locativesamavasthāpite samavasthāpitayoḥ samavasthāpiteṣu

Compound samavasthāpita -

Adverb -samavasthāpitam -samavasthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria