Declension table of ?samavasthāpita

Deva

MasculineSingularDualPlural
Nominativesamavasthāpitaḥ samavasthāpitau samavasthāpitāḥ
Vocativesamavasthāpita samavasthāpitau samavasthāpitāḥ
Accusativesamavasthāpitam samavasthāpitau samavasthāpitān
Instrumentalsamavasthāpitena samavasthāpitābhyām samavasthāpitaiḥ samavasthāpitebhiḥ
Dativesamavasthāpitāya samavasthāpitābhyām samavasthāpitebhyaḥ
Ablativesamavasthāpitāt samavasthāpitābhyām samavasthāpitebhyaḥ
Genitivesamavasthāpitasya samavasthāpitayoḥ samavasthāpitānām
Locativesamavasthāpite samavasthāpitayoḥ samavasthāpiteṣu

Compound samavasthāpita -

Adverb -samavasthāpitam -samavasthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria