Declension table of ?samavaruddha

Deva

NeuterSingularDualPlural
Nominativesamavaruddham samavaruddhe samavaruddhāni
Vocativesamavaruddha samavaruddhe samavaruddhāni
Accusativesamavaruddham samavaruddhe samavaruddhāni
Instrumentalsamavaruddhena samavaruddhābhyām samavaruddhaiḥ
Dativesamavaruddhāya samavaruddhābhyām samavaruddhebhyaḥ
Ablativesamavaruddhāt samavaruddhābhyām samavaruddhebhyaḥ
Genitivesamavaruddhasya samavaruddhayoḥ samavaruddhānām
Locativesamavaruddhe samavaruddhayoḥ samavaruddheṣu

Compound samavaruddha -

Adverb -samavaruddham -samavaruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria