Declension table of ?samavaruddha

Deva

MasculineSingularDualPlural
Nominativesamavaruddhaḥ samavaruddhau samavaruddhāḥ
Vocativesamavaruddha samavaruddhau samavaruddhāḥ
Accusativesamavaruddham samavaruddhau samavaruddhān
Instrumentalsamavaruddhena samavaruddhābhyām samavaruddhaiḥ samavaruddhebhiḥ
Dativesamavaruddhāya samavaruddhābhyām samavaruddhebhyaḥ
Ablativesamavaruddhāt samavaruddhābhyām samavaruddhebhyaḥ
Genitivesamavaruddhasya samavaruddhayoḥ samavaruddhānām
Locativesamavaruddhe samavaruddhayoḥ samavaruddheṣu

Compound samavaruddha -

Adverb -samavaruddham -samavaruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria