Declension table of ?samavarṣaṇa

Deva

NeuterSingularDualPlural
Nominativesamavarṣaṇam samavarṣaṇe samavarṣaṇāni
Vocativesamavarṣaṇa samavarṣaṇe samavarṣaṇāni
Accusativesamavarṣaṇam samavarṣaṇe samavarṣaṇāni
Instrumentalsamavarṣaṇena samavarṣaṇābhyām samavarṣaṇaiḥ
Dativesamavarṣaṇāya samavarṣaṇābhyām samavarṣaṇebhyaḥ
Ablativesamavarṣaṇāt samavarṣaṇābhyām samavarṣaṇebhyaḥ
Genitivesamavarṣaṇasya samavarṣaṇayoḥ samavarṣaṇānām
Locativesamavarṣaṇe samavarṣaṇayoḥ samavarṣaṇeṣu

Compound samavarṣaṇa -

Adverb -samavarṣaṇam -samavarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria