Declension table of ?samavarṣaṇa

Deva

MasculineSingularDualPlural
Nominativesamavarṣaṇaḥ samavarṣaṇau samavarṣaṇāḥ
Vocativesamavarṣaṇa samavarṣaṇau samavarṣaṇāḥ
Accusativesamavarṣaṇam samavarṣaṇau samavarṣaṇān
Instrumentalsamavarṣaṇena samavarṣaṇābhyām samavarṣaṇaiḥ samavarṣaṇebhiḥ
Dativesamavarṣaṇāya samavarṣaṇābhyām samavarṣaṇebhyaḥ
Ablativesamavarṣaṇāt samavarṣaṇābhyām samavarṣaṇebhyaḥ
Genitivesamavarṣaṇasya samavarṣaṇayoḥ samavarṣaṇānām
Locativesamavarṣaṇe samavarṣaṇayoḥ samavarṣaṇeṣu

Compound samavarṣaṇa -

Adverb -samavarṣaṇam -samavarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria