Declension table of ?samavaplutā

Deva

FeminineSingularDualPlural
Nominativesamavaplutā samavaplute samavaplutāḥ
Vocativesamavaplute samavaplute samavaplutāḥ
Accusativesamavaplutām samavaplute samavaplutāḥ
Instrumentalsamavaplutayā samavaplutābhyām samavaplutābhiḥ
Dativesamavaplutāyai samavaplutābhyām samavaplutābhyaḥ
Ablativesamavaplutāyāḥ samavaplutābhyām samavaplutābhyaḥ
Genitivesamavaplutāyāḥ samavaplutayoḥ samavaplutānām
Locativesamavaplutāyām samavaplutayoḥ samavaplutāsu

Adverb -samavaplutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria