Declension table of ?samavaguṇṭhitā

Deva

FeminineSingularDualPlural
Nominativesamavaguṇṭhitā samavaguṇṭhite samavaguṇṭhitāḥ
Vocativesamavaguṇṭhite samavaguṇṭhite samavaguṇṭhitāḥ
Accusativesamavaguṇṭhitām samavaguṇṭhite samavaguṇṭhitāḥ
Instrumentalsamavaguṇṭhitayā samavaguṇṭhitābhyām samavaguṇṭhitābhiḥ
Dativesamavaguṇṭhitāyai samavaguṇṭhitābhyām samavaguṇṭhitābhyaḥ
Ablativesamavaguṇṭhitāyāḥ samavaguṇṭhitābhyām samavaguṇṭhitābhyaḥ
Genitivesamavaguṇṭhitāyāḥ samavaguṇṭhitayoḥ samavaguṇṭhitānām
Locativesamavaguṇṭhitāyām samavaguṇṭhitayoḥ samavaguṇṭhitāsu

Adverb -samavaguṇṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria