Declension table of ?samavaguṇṭhita

Deva

NeuterSingularDualPlural
Nominativesamavaguṇṭhitam samavaguṇṭhite samavaguṇṭhitāni
Vocativesamavaguṇṭhita samavaguṇṭhite samavaguṇṭhitāni
Accusativesamavaguṇṭhitam samavaguṇṭhite samavaguṇṭhitāni
Instrumentalsamavaguṇṭhitena samavaguṇṭhitābhyām samavaguṇṭhitaiḥ
Dativesamavaguṇṭhitāya samavaguṇṭhitābhyām samavaguṇṭhitebhyaḥ
Ablativesamavaguṇṭhitāt samavaguṇṭhitābhyām samavaguṇṭhitebhyaḥ
Genitivesamavaguṇṭhitasya samavaguṇṭhitayoḥ samavaguṇṭhitānām
Locativesamavaguṇṭhite samavaguṇṭhitayoḥ samavaguṇṭhiteṣu

Compound samavaguṇṭhita -

Adverb -samavaguṇṭhitam -samavaguṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria