Declension table of ?samavaguṇṭhita

Deva

MasculineSingularDualPlural
Nominativesamavaguṇṭhitaḥ samavaguṇṭhitau samavaguṇṭhitāḥ
Vocativesamavaguṇṭhita samavaguṇṭhitau samavaguṇṭhitāḥ
Accusativesamavaguṇṭhitam samavaguṇṭhitau samavaguṇṭhitān
Instrumentalsamavaguṇṭhitena samavaguṇṭhitābhyām samavaguṇṭhitaiḥ samavaguṇṭhitebhiḥ
Dativesamavaguṇṭhitāya samavaguṇṭhitābhyām samavaguṇṭhitebhyaḥ
Ablativesamavaguṇṭhitāt samavaguṇṭhitābhyām samavaguṇṭhitebhyaḥ
Genitivesamavaguṇṭhitasya samavaguṇṭhitayoḥ samavaguṇṭhitānām
Locativesamavaguṇṭhite samavaguṇṭhitayoḥ samavaguṇṭhiteṣu

Compound samavaguṇṭhita -

Adverb -samavaguṇṭhitam -samavaguṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria