Declension table of samavadhāna

Deva

NeuterSingularDualPlural
Nominativesamavadhānam samavadhāne samavadhānāni
Vocativesamavadhāna samavadhāne samavadhānāni
Accusativesamavadhānam samavadhāne samavadhānāni
Instrumentalsamavadhānena samavadhānābhyām samavadhānaiḥ
Dativesamavadhānāya samavadhānābhyām samavadhānebhyaḥ
Ablativesamavadhānāt samavadhānābhyām samavadhānebhyaḥ
Genitivesamavadhānasya samavadhānayoḥ samavadhānānām
Locativesamavadhāne samavadhānayoḥ samavadhāneṣu

Compound samavadhāna -

Adverb -samavadhānam -samavadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria