Declension table of ?samavabodhana

Deva

NeuterSingularDualPlural
Nominativesamavabodhanam samavabodhane samavabodhanāni
Vocativesamavabodhana samavabodhane samavabodhanāni
Accusativesamavabodhanam samavabodhane samavabodhanāni
Instrumentalsamavabodhanena samavabodhanābhyām samavabodhanaiḥ
Dativesamavabodhanāya samavabodhanābhyām samavabodhanebhyaḥ
Ablativesamavabodhanāt samavabodhanābhyām samavabodhanebhyaḥ
Genitivesamavabodhanasya samavabodhanayoḥ samavabodhanānām
Locativesamavabodhane samavabodhanayoḥ samavabodhaneṣu

Compound samavabodhana -

Adverb -samavabodhanam -samavabodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria